Skip to content

SanskritSuvichar

  • Suvichar
  • About Us
    • Contact Us
  • Privacy Policy
    • Disclaimer
    • Terms and Conditions
    • DMCA Policy

सन्तोषः परमो लाभः।

July 10, 2025 by yash.laners@gmail.com
सन्तोषः परमो लाभः।

सत्यमेव जयते नानृतम्।

July 10, 2025 by yash.laners@gmail.com
सत्यमेव जयते नानृतम्।

विद्या विवादाय धनं मदाय, शक्ति_ परेषां परिपीडनाय।

July 10, 2025 by yash.laners@gmail.com
विद्या विवादाय धनं मदाय, शक्ति_ परेषां परिपीडनाय।

यथा चिन्तयति पुरुषस्तथैव स भवति।

July 10, 2025 by yash.laners@gmail.com
यथा चिन्तयति पुरुषस्तथैव स भवति।

परोपकारः पुण्याय, पापाय परपीडनम्।

July 10, 2025 by yash.laners@gmail.com
परोपकारः पुण्याय, पापाय परपीडनम्।

नास्ति विद्यासमं चक्षुः।

July 10, 2025 by yash.laners@gmail.com

धैर्यं सर्वत्र साधनम्।

July 10, 2025 by yash.laners@gmail.com

न चोरहार्यं न च राजहार्यं, न भ्रातृभाज्यं न च भारकारि।

July 10, 2025 by yash.laners@gmail.com

क्षमा वीरस्य भूषणम्।

July 10, 2025 by yash.laners@gmail.com

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

July 10, 2025 by yash.laners@gmail.com
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
Older posts
Page1 Page2 … Page14 Next →

Recent Posts

  • सन्तोषः परमो लाभः।
  • सत्यमेव जयते नानृतम्।
  • विद्या विवादाय धनं मदाय, शक्ति_ परेषां परिपीडनाय।
  • यथा चिन्तयति पुरुषस्तथैव स भवति।
  • परोपकारः पुण्याय, पापाय परपीडनम्।

Recent Comments

No comments to show.

Archives

  • July 2025
  • February 2025
  • December 2024

Categories

  • Sanskrit suvichar
  • Suvichar
© 2025 Sanskrit Suvichar